सुबन्तावली ?आतवायन

Roma

पुमान्एकद्विबहु
प्रथमाआतवायनः आतवायनौ आतवायनाः
सम्बोधनम्आतवायन आतवायनौ आतवायनाः
द्वितीयाआतवायनम् आतवायनौ आतवायनान्
तृतीयाआतवायनेन आतवायनाभ्याम् आतवायनैः आतवायनेभिः
चतुर्थीआतवायनाय आतवायनाभ्याम् आतवायनेभ्यः
पञ्चमीआतवायनात् आतवायनाभ्याम् आतवायनेभ्यः
षष्ठीआतवायनस्य आतवायनयोः आतवायनानाम्
सप्तमीआतवायने आतवायनयोः आतवायनेषु

समास आतवायन

अव्यय ॰आतवायनम् ॰आतवायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria