Declension table of ?ātava

Deva

MasculineSingularDualPlural
Nominativeātavaḥ ātavau ātavāḥ
Vocativeātava ātavau ātavāḥ
Accusativeātavam ātavau ātavān
Instrumentalātavena ātavābhyām ātavaiḥ ātavebhiḥ
Dativeātavāya ātavābhyām ātavebhyaḥ
Ablativeātavāt ātavābhyām ātavebhyaḥ
Genitiveātavasya ātavayoḥ ātavānām
Locativeātave ātavayoḥ ātaveṣu

Compound ātava -

Adverb -ātavam -ātavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria