सुबन्तावली ?आतव

Roma

पुमान्एकद्विबहु
प्रथमाआतवः आतवौ आतवाः
सम्बोधनम्आतव आतवौ आतवाः
द्वितीयाआतवम् आतवौ आतवान्
तृतीयाआतवेन आतवाभ्याम् आतवैः आतवेभिः
चतुर्थीआतवाय आतवाभ्याम् आतवेभ्यः
पञ्चमीआतवात् आतवाभ्याम् आतवेभ्यः
षष्ठीआतवस्य आतवयोः आतवानाम्
सप्तमीआतवे आतवयोः आतवेषु

समास आतव

अव्यय ॰आतवम् ॰आतवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria