Declension table of ?ātardana

Deva

NeuterSingularDualPlural
Nominativeātardanam ātardane ātardanāni
Vocativeātardana ātardane ātardanāni
Accusativeātardanam ātardane ātardanāni
Instrumentalātardanena ātardanābhyām ātardanaiḥ
Dativeātardanāya ātardanābhyām ātardanebhyaḥ
Ablativeātardanāt ātardanābhyām ātardanebhyaḥ
Genitiveātardanasya ātardanayoḥ ātardanānām
Locativeātardane ātardanayoḥ ātardaneṣu

Compound ātardana -

Adverb -ātardanam -ātardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria