सुबन्तावली ?आतर्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआतर्दनम् आतर्दने आतर्दनानि
सम्बोधनम्आतर्दन आतर्दने आतर्दनानि
द्वितीयाआतर्दनम् आतर्दने आतर्दनानि
तृतीयाआतर्दनेन आतर्दनाभ्याम् आतर्दनैः
चतुर्थीआतर्दनाय आतर्दनाभ्याम् आतर्दनेभ्यः
पञ्चमीआतर्दनात् आतर्दनाभ्याम् आतर्दनेभ्यः
षष्ठीआतर्दनस्य आतर्दनयोः आतर्दनानाम्
सप्तमीआतर्दने आतर्दनयोः आतर्दनेषु

समास आतर्दन

अव्यय ॰आतर्दनम् ॰आतर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria