Declension table of ?ātara

Deva

MasculineSingularDualPlural
Nominativeātaraḥ ātarau ātarāḥ
Vocativeātara ātarau ātarāḥ
Accusativeātaram ātarau ātarān
Instrumentalātareṇa ātarābhyām ātaraiḥ ātarebhiḥ
Dativeātarāya ātarābhyām ātarebhyaḥ
Ablativeātarāt ātarābhyām ātarebhyaḥ
Genitiveātarasya ātarayoḥ ātarāṇām
Locativeātare ātarayoḥ ātareṣu

Compound ātara -

Adverb -ātaram -ātarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria