सुबन्तावली ?आतर

Roma

पुमान्एकद्विबहु
प्रथमाआतरः आतरौ आतराः
सम्बोधनम्आतर आतरौ आतराः
द्वितीयाआतरम् आतरौ आतरान्
तृतीयाआतरेण आतराभ्याम् आतरैः आतरेभिः
चतुर्थीआतराय आतराभ्याम् आतरेभ्यः
पञ्चमीआतरात् आतराभ्याम् आतरेभ्यः
षष्ठीआतरस्य आतरयोः आतराणाम्
सप्तमीआतरे आतरयोः आतरेषु

समास आतर

अव्यय ॰आतरम् ॰आतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria