Declension table of ?ātapavatā

Deva

FeminineSingularDualPlural
Nominativeātapavatā ātapavate ātapavatāḥ
Vocativeātapavate ātapavate ātapavatāḥ
Accusativeātapavatām ātapavate ātapavatāḥ
Instrumentalātapavatayā ātapavatābhyām ātapavatābhiḥ
Dativeātapavatāyai ātapavatābhyām ātapavatābhyaḥ
Ablativeātapavatāyāḥ ātapavatābhyām ātapavatābhyaḥ
Genitiveātapavatāyāḥ ātapavatayoḥ ātapavatānām
Locativeātapavatāyām ātapavatayoḥ ātapavatāsu

Adverb -ātapavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria