सुबन्तावली ?आतपवता

Roma

स्त्रीएकद्विबहु
प्रथमाआतपवता आतपवते आतपवताः
सम्बोधनम्आतपवते आतपवते आतपवताः
द्वितीयाआतपवताम् आतपवते आतपवताः
तृतीयाआतपवतया आतपवताभ्याम् आतपवताभिः
चतुर्थीआतपवतायै आतपवताभ्याम् आतपवताभ्यः
पञ्चमीआतपवतायाः आतपवताभ्याम् आतपवताभ्यः
षष्ठीआतपवतायाः आतपवतयोः आतपवतानाम्
सप्तमीआतपवतायाम् आतपवतयोः आतपवतासु

अव्यय ॰आतपवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria