Declension table of ātapavat

Deva

NeuterSingularDualPlural
Nominativeātapavat ātapavantī ātapavatī ātapavanti
Vocativeātapavat ātapavantī ātapavatī ātapavanti
Accusativeātapavat ātapavantī ātapavatī ātapavanti
Instrumentalātapavatā ātapavadbhyām ātapavadbhiḥ
Dativeātapavate ātapavadbhyām ātapavadbhyaḥ
Ablativeātapavataḥ ātapavadbhyām ātapavadbhyaḥ
Genitiveātapavataḥ ātapavatoḥ ātapavatām
Locativeātapavati ātapavatoḥ ātapavatsu

Adverb -ātapavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria