सुबन्तावली ?आतपवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआतपवत् आतपवन्ती आतपवती आतपवन्ति
सम्बोधनम्आतपवत् आतपवन्ती आतपवती आतपवन्ति
द्वितीयाआतपवत् आतपवन्ती आतपवती आतपवन्ति
तृतीयाआतपवता आतपवद्भ्याम् आतपवद्भिः
चतुर्थीआतपवते आतपवद्भ्याम् आतपवद्भ्यः
पञ्चमीआतपवतः आतपवद्भ्याम् आतपवद्भ्यः
षष्ठीआतपवतः आतपवतोः आतपवताम्
सप्तमीआतपवति आतपवतोः आतपवत्सु

अव्यय ॰आतपवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria