Declension table of ?ātapatā

Deva

FeminineSingularDualPlural
Nominativeātapatā ātapate ātapatāḥ
Vocativeātapate ātapate ātapatāḥ
Accusativeātapatām ātapate ātapatāḥ
Instrumentalātapatayā ātapatābhyām ātapatābhiḥ
Dativeātapatāyai ātapatābhyām ātapatābhyaḥ
Ablativeātapatāyāḥ ātapatābhyām ātapatābhyaḥ
Genitiveātapatāyāḥ ātapatayoḥ ātapatānām
Locativeātapatāyām ātapatayoḥ ātapatāsu

Adverb -ātapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria