Declension table of ātapatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātapatā | ātapate | ātapatāḥ |
Vocative | ātapate | ātapate | ātapatāḥ |
Accusative | ātapatām | ātapate | ātapatāḥ |
Instrumental | ātapatayā | ātapatābhyām | ātapatābhiḥ |
Dative | ātapatāyai | ātapatābhyām | ātapatābhyaḥ |
Ablative | ātapatāyāḥ | ātapatābhyām | ātapatābhyaḥ |
Genitive | ātapatāyāḥ | ātapatayoḥ | ātapatānām |
Locative | ātapatāyām | ātapatayoḥ | ātapatāsu |