सुबन्तावली ?आतपता

Roma

स्त्रीएकद्विबहु
प्रथमाआतपता आतपते आतपताः
सम्बोधनम्आतपते आतपते आतपताः
द्वितीयाआतपताम् आतपते आतपताः
तृतीयाआतपतया आतपताभ्याम् आतपताभिः
चतुर्थीआतपतायै आतपताभ्याम् आतपताभ्यः
पञ्चमीआतपतायाः आतपताभ्याम् आतपताभ्यः
षष्ठीआतपतायाः आतपतयोः आतपतानाम्
सप्तमीआतपतायाम् आतपतयोः आतपतासु

अव्यय ॰आतपतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria