Declension table of ātapatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātapat | ātapantī ātapatī | ātapanti |
Vocative | ātapat | ātapantī ātapatī | ātapanti |
Accusative | ātapat | ātapantī ātapatī | ātapanti |
Instrumental | ātapatā | ātapadbhyām | ātapadbhiḥ |
Dative | ātapate | ātapadbhyām | ātapadbhyaḥ |
Ablative | ātapataḥ | ātapadbhyām | ātapadbhyaḥ |
Genitive | ātapataḥ | ātapatoḥ | ātapatām |
Locative | ātapati | ātapatoḥ | ātapatsu |