Declension table of ?ātapat

Deva

NeuterSingularDualPlural
Nominativeātapat ātapantī ātapatī ātapanti
Vocativeātapat ātapantī ātapatī ātapanti
Accusativeātapat ātapantī ātapatī ātapanti
Instrumentalātapatā ātapadbhyām ātapadbhiḥ
Dativeātapate ātapadbhyām ātapadbhyaḥ
Ablativeātapataḥ ātapadbhyām ātapadbhyaḥ
Genitiveātapataḥ ātapatoḥ ātapatām
Locativeātapati ātapatoḥ ātapatsu

Adverb -ātapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria