सुबन्तावली ?आतपत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआतपत् आतपन्ती आतपती आतपन्ति
सम्बोधनम्आतपत् आतपन्ती आतपती आतपन्ति
द्वितीयाआतपत् आतपन्ती आतपती आतपन्ति
तृतीयाआतपता आतपद्भ्याम् आतपद्भिः
चतुर्थीआतपते आतपद्भ्याम् आतपद्भ्यः
पञ्चमीआतपतः आतपद्भ्याम् आतपद्भ्यः
षष्ठीआतपतः आतपतोः आतपताम्
सप्तमीआतपति आतपतोः आतपत्सु

अव्यय ॰आतपतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria