Declension table of ?ātapat

Deva

MasculineSingularDualPlural
Nominativeātapan ātapantau ātapantaḥ
Vocativeātapan ātapantau ātapantaḥ
Accusativeātapantam ātapantau ātapataḥ
Instrumentalātapatā ātapadbhyām ātapadbhiḥ
Dativeātapate ātapadbhyām ātapadbhyaḥ
Ablativeātapataḥ ātapadbhyām ātapadbhyaḥ
Genitiveātapataḥ ātapatoḥ ātapatām
Locativeātapati ātapatoḥ ātapatsu

Compound ātapat -

Adverb -ātapantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria