सुबन्तावली ?आतपत्

Roma

पुमान्एकद्विबहु
प्रथमाआतपन् आतपन्तौ आतपन्तः
सम्बोधनम्आतपन् आतपन्तौ आतपन्तः
द्वितीयाआतपन्तम् आतपन्तौ आतपतः
तृतीयाआतपता आतपद्भ्याम् आतपद्भिः
चतुर्थीआतपते आतपद्भ्याम् आतपद्भ्यः
पञ्चमीआतपतः आतपद्भ्याम् आतपद्भ्यः
षष्ठीआतपतः आतपतोः आतपताम्
सप्तमीआतपति आतपतोः आतपत्सु

समास आतपत्

अव्यय ॰आतपन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria