Declension table of ?ātapanivāraṇa

Deva

NeuterSingularDualPlural
Nominativeātapanivāraṇam ātapanivāraṇe ātapanivāraṇāni
Vocativeātapanivāraṇa ātapanivāraṇe ātapanivāraṇāni
Accusativeātapanivāraṇam ātapanivāraṇe ātapanivāraṇāni
Instrumentalātapanivāraṇena ātapanivāraṇābhyām ātapanivāraṇaiḥ
Dativeātapanivāraṇāya ātapanivāraṇābhyām ātapanivāraṇebhyaḥ
Ablativeātapanivāraṇāt ātapanivāraṇābhyām ātapanivāraṇebhyaḥ
Genitiveātapanivāraṇasya ātapanivāraṇayoḥ ātapanivāraṇānām
Locativeātapanivāraṇe ātapanivāraṇayoḥ ātapanivāraṇeṣu

Compound ātapanivāraṇa -

Adverb -ātapanivāraṇam -ātapanivāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria