सुबन्तावली ?आतपनिवारण

Roma

नपुंसकम्एकद्विबहु
प्रथमाआतपनिवारणम् आतपनिवारणे आतपनिवारणानि
सम्बोधनम्आतपनिवारण आतपनिवारणे आतपनिवारणानि
द्वितीयाआतपनिवारणम् आतपनिवारणे आतपनिवारणानि
तृतीयाआतपनिवारणेन आतपनिवारणाभ्याम् आतपनिवारणैः
चतुर्थीआतपनिवारणाय आतपनिवारणाभ्याम् आतपनिवारणेभ्यः
पञ्चमीआतपनिवारणात् आतपनिवारणाभ्याम् आतपनिवारणेभ्यः
षष्ठीआतपनिवारणस्य आतपनिवारणयोः आतपनिवारणानाम्
सप्तमीआतपनिवारणे आतपनिवारणयोः आतपनिवारणेषु

समास आतपनिवारण

अव्यय ॰आतपनिवारणम् ॰आतपनिवारणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria