Declension table of ātapātyaya

Deva

MasculineSingularDualPlural
Nominativeātapātyayaḥ ātapātyayau ātapātyayāḥ
Vocativeātapātyaya ātapātyayau ātapātyayāḥ
Accusativeātapātyayam ātapātyayau ātapātyayān
Instrumentalātapātyayena ātapātyayābhyām ātapātyayaiḥ
Dativeātapātyayāya ātapātyayābhyām ātapātyayebhyaḥ
Ablativeātapātyayāt ātapātyayābhyām ātapātyayebhyaḥ
Genitiveātapātyayasya ātapātyayayoḥ ātapātyayānām
Locativeātapātyaye ātapātyayayoḥ ātapātyayeṣu

Compound ātapātyaya -

Adverb -ātapātyayam -ātapātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria