Declension table of ātapātyayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ātapātyayaḥ | ātapātyayau | ātapātyayāḥ |
Vocative | ātapātyaya | ātapātyayau | ātapātyayāḥ |
Accusative | ātapātyayam | ātapātyayau | ātapātyayān |
Instrumental | ātapātyayena | ātapātyayābhyām | ātapātyayaiḥ |
Dative | ātapātyayāya | ātapātyayābhyām | ātapātyayebhyaḥ |
Ablative | ātapātyayāt | ātapātyayābhyām | ātapātyayebhyaḥ |
Genitive | ātapātyayasya | ātapātyayayoḥ | ātapātyayānām |
Locative | ātapātyaye | ātapātyayayoḥ | ātapātyayeṣu |