Declension table of ātapa

Deva

NeuterSingularDualPlural
Nominativeātapam ātape ātapāni
Vocativeātapa ātape ātapāni
Accusativeātapam ātape ātapāni
Instrumentalātapena ātapābhyām ātapaiḥ
Dativeātapāya ātapābhyām ātapebhyaḥ
Ablativeātapāt ātapābhyām ātapebhyaḥ
Genitiveātapasya ātapayoḥ ātapānām
Locativeātape ātapayoḥ ātapeṣu

Compound ātapa -

Adverb -ātapam -ātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria