Declension table of ?ātaka

Deva

MasculineSingularDualPlural
Nominativeātakaḥ ātakau ātakāḥ
Vocativeātaka ātakau ātakāḥ
Accusativeātakam ātakau ātakān
Instrumentalātakena ātakābhyām ātakaiḥ ātakebhiḥ
Dativeātakāya ātakābhyām ātakebhyaḥ
Ablativeātakāt ātakābhyām ātakebhyaḥ
Genitiveātakasya ātakayoḥ ātakānām
Locativeātake ātakayoḥ ātakeṣu

Compound ātaka -

Adverb -ātakam -ātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria