सुबन्तावली ?आतक

Roma

पुमान्एकद्विबहु
प्रथमाआतकः आतकौ आतकाः
सम्बोधनम्आतक आतकौ आतकाः
द्वितीयाआतकम् आतकौ आतकान्
तृतीयाआतकेन आतकाभ्याम् आतकैः आतकेभिः
चतुर्थीआतकाय आतकाभ्याम् आतकेभ्यः
पञ्चमीआतकात् आतकाभ्याम् आतकेभ्यः
षष्ठीआतकस्य आतकयोः आतकानाम्
सप्तमीआतके आतकयोः आतकेषु

समास आतक

अव्यय ॰आतकम् ॰आतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria