Declension table of ātaṅka

Deva

MasculineSingularDualPlural
Nominativeātaṅkaḥ ātaṅkau ātaṅkāḥ
Vocativeātaṅka ātaṅkau ātaṅkāḥ
Accusativeātaṅkam ātaṅkau ātaṅkān
Instrumentalātaṅkena ātaṅkābhyām ātaṅkaiḥ ātaṅkebhiḥ
Dativeātaṅkāya ātaṅkābhyām ātaṅkebhyaḥ
Ablativeātaṅkāt ātaṅkābhyām ātaṅkebhyaḥ
Genitiveātaṅkasya ātaṅkayoḥ ātaṅkānām
Locativeātaṅke ātaṅkayoḥ ātaṅkeṣu

Compound ātaṅka -

Adverb -ātaṅkam -ātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria