Declension table of ātāna

Deva

MasculineSingularDualPlural
Nominativeātānaḥ ātānau ātānāḥ
Vocativeātāna ātānau ātānāḥ
Accusativeātānam ātānau ātānān
Instrumentalātānena ātānābhyām ātānaiḥ ātānebhiḥ
Dativeātānāya ātānābhyām ātānebhyaḥ
Ablativeātānāt ātānābhyām ātānebhyaḥ
Genitiveātānasya ātānayoḥ ātānānām
Locativeātāne ātānayoḥ ātāneṣu

Compound ātāna -

Adverb -ātānam -ātānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria