Declension table of ātṛpya

Deva

MasculineSingularDualPlural
Nominativeātṛpyaḥ ātṛpyau ātṛpyāḥ
Vocativeātṛpya ātṛpyau ātṛpyāḥ
Accusativeātṛpyam ātṛpyau ātṛpyān
Instrumentalātṛpyeṇa ātṛpyābhyām ātṛpyaiḥ ātṛpyebhiḥ
Dativeātṛpyāya ātṛpyābhyām ātṛpyebhyaḥ
Ablativeātṛpyāt ātṛpyābhyām ātṛpyebhyaḥ
Genitiveātṛpyasya ātṛpyayoḥ ātṛpyāṇām
Locativeātṛpye ātṛpyayoḥ ātṛpyeṣu

Compound ātṛpya -

Adverb -ātṛpyam -ātṛpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria