Declension table of ātṛṇṇa

Deva

NeuterSingularDualPlural
Nominativeātṛṇṇam ātṛṇṇe ātṛṇṇāni
Vocativeātṛṇṇa ātṛṇṇe ātṛṇṇāni
Accusativeātṛṇṇam ātṛṇṇe ātṛṇṇāni
Instrumentalātṛṇṇena ātṛṇṇābhyām ātṛṇṇaiḥ
Dativeātṛṇṇāya ātṛṇṇābhyām ātṛṇṇebhyaḥ
Ablativeātṛṇṇāt ātṛṇṇābhyām ātṛṇṇebhyaḥ
Genitiveātṛṇṇasya ātṛṇṇayoḥ ātṛṇṇānām
Locativeātṛṇṇe ātṛṇṇayoḥ ātṛṇṇeṣu

Compound ātṛṇṇa -

Adverb -ātṛṇṇam -ātṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria