Declension table of ātṛṇṇa

Deva

MasculineSingularDualPlural
Nominativeātṛṇṇaḥ ātṛṇṇau ātṛṇṇāḥ
Vocativeātṛṇṇa ātṛṇṇau ātṛṇṇāḥ
Accusativeātṛṇṇam ātṛṇṇau ātṛṇṇān
Instrumentalātṛṇṇena ātṛṇṇābhyām ātṛṇṇaiḥ ātṛṇṇebhiḥ
Dativeātṛṇṇāya ātṛṇṇābhyām ātṛṇṇebhyaḥ
Ablativeātṛṇṇāt ātṛṇṇābhyām ātṛṇṇebhyaḥ
Genitiveātṛṇṇasya ātṛṇṇayoḥ ātṛṇṇānām
Locativeātṛṇṇe ātṛṇṇayoḥ ātṛṇṇeṣu

Compound ātṛṇṇa -

Adverb -ātṛṇṇam -ātṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria