Declension table of ?āsvādyatoya

Deva

MasculineSingularDualPlural
Nominativeāsvādyatoyaḥ āsvādyatoyau āsvādyatoyāḥ
Vocativeāsvādyatoya āsvādyatoyau āsvādyatoyāḥ
Accusativeāsvādyatoyam āsvādyatoyau āsvādyatoyān
Instrumentalāsvādyatoyena āsvādyatoyābhyām āsvādyatoyaiḥ āsvādyatoyebhiḥ
Dativeāsvādyatoyāya āsvādyatoyābhyām āsvādyatoyebhyaḥ
Ablativeāsvādyatoyāt āsvādyatoyābhyām āsvādyatoyebhyaḥ
Genitiveāsvādyatoyasya āsvādyatoyayoḥ āsvādyatoyānām
Locativeāsvādyatoye āsvādyatoyayoḥ āsvādyatoyeṣu

Compound āsvādyatoya -

Adverb -āsvādyatoyam -āsvādyatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria