सुबन्तावली ?आस्वाद्यतोय

Roma

पुमान्एकद्विबहु
प्रथमाआस्वाद्यतोयः आस्वाद्यतोयौ आस्वाद्यतोयाः
सम्बोधनम्आस्वाद्यतोय आस्वाद्यतोयौ आस्वाद्यतोयाः
द्वितीयाआस्वाद्यतोयम् आस्वाद्यतोयौ आस्वाद्यतोयान्
तृतीयाआस्वाद्यतोयेन आस्वाद्यतोयाभ्याम् आस्वाद्यतोयैः आस्वाद्यतोयेभिः
चतुर्थीआस्वाद्यतोयाय आस्वाद्यतोयाभ्याम् आस्वाद्यतोयेभ्यः
पञ्चमीआस्वाद्यतोयात् आस्वाद्यतोयाभ्याम् आस्वाद्यतोयेभ्यः
षष्ठीआस्वाद्यतोयस्य आस्वाद्यतोययोः आस्वाद्यतोयानाम्
सप्तमीआस्वाद्यतोये आस्वाद्यतोययोः आस्वाद्यतोयेषु

समास आस्वाद्यतोय

अव्यय ॰आस्वाद्यतोयम् ॰आस्वाद्यतोयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria