Declension table of āsvādita

Deva

MasculineSingularDualPlural
Nominativeāsvāditaḥ āsvāditau āsvāditāḥ
Vocativeāsvādita āsvāditau āsvāditāḥ
Accusativeāsvāditam āsvāditau āsvāditān
Instrumentalāsvāditena āsvāditābhyām āsvāditaiḥ āsvāditebhiḥ
Dativeāsvāditāya āsvāditābhyām āsvāditebhyaḥ
Ablativeāsvāditāt āsvāditābhyām āsvāditebhyaḥ
Genitiveāsvāditasya āsvāditayoḥ āsvāditānām
Locativeāsvādite āsvāditayoḥ āsvāditeṣu

Compound āsvādita -

Adverb -āsvāditam -āsvāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria