Declension table of āstīrṇa

Deva

NeuterSingularDualPlural
Nominativeāstīrṇam āstīrṇe āstīrṇāni
Vocativeāstīrṇa āstīrṇe āstīrṇāni
Accusativeāstīrṇam āstīrṇe āstīrṇāni
Instrumentalāstīrṇena āstīrṇābhyām āstīrṇaiḥ
Dativeāstīrṇāya āstīrṇābhyām āstīrṇebhyaḥ
Ablativeāstīrṇāt āstīrṇābhyām āstīrṇebhyaḥ
Genitiveāstīrṇasya āstīrṇayoḥ āstīrṇānām
Locativeāstīrṇe āstīrṇayoḥ āstīrṇeṣu

Compound āstīrṇa -

Adverb -āstīrṇam -āstīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria