Declension table of āstīka

Deva

NeuterSingularDualPlural
Nominativeāstīkam āstīke āstīkāni
Vocativeāstīka āstīke āstīkāni
Accusativeāstīkam āstīke āstīkāni
Instrumentalāstīkena āstīkābhyām āstīkaiḥ
Dativeāstīkāya āstīkābhyām āstīkebhyaḥ
Ablativeāstīkāt āstīkābhyām āstīkebhyaḥ
Genitiveāstīkasya āstīkayoḥ āstīkānām
Locativeāstīke āstīkayoḥ āstīkeṣu

Compound āstīka -

Adverb -āstīkam -āstīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria