Declension table of ?āsthānamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativeāsthānamaṇḍapaḥ āsthānamaṇḍapau āsthānamaṇḍapāḥ
Vocativeāsthānamaṇḍapa āsthānamaṇḍapau āsthānamaṇḍapāḥ
Accusativeāsthānamaṇḍapam āsthānamaṇḍapau āsthānamaṇḍapān
Instrumentalāsthānamaṇḍapena āsthānamaṇḍapābhyām āsthānamaṇḍapaiḥ āsthānamaṇḍapebhiḥ
Dativeāsthānamaṇḍapāya āsthānamaṇḍapābhyām āsthānamaṇḍapebhyaḥ
Ablativeāsthānamaṇḍapāt āsthānamaṇḍapābhyām āsthānamaṇḍapebhyaḥ
Genitiveāsthānamaṇḍapasya āsthānamaṇḍapayoḥ āsthānamaṇḍapānām
Locativeāsthānamaṇḍape āsthānamaṇḍapayoḥ āsthānamaṇḍapeṣu

Compound āsthānamaṇḍapa -

Adverb -āsthānamaṇḍapam -āsthānamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria