सुबन्तावली ?आस्थानमण्डप

Roma

पुमान्एकद्विबहु
प्रथमाआस्थानमण्डपः आस्थानमण्डपौ आस्थानमण्डपाः
सम्बोधनम्आस्थानमण्डप आस्थानमण्डपौ आस्थानमण्डपाः
द्वितीयाआस्थानमण्डपम् आस्थानमण्डपौ आस्थानमण्डपान्
तृतीयाआस्थानमण्डपेन आस्थानमण्डपाभ्याम् आस्थानमण्डपैः आस्थानमण्डपेभिः
चतुर्थीआस्थानमण्डपाय आस्थानमण्डपाभ्याम् आस्थानमण्डपेभ्यः
पञ्चमीआस्थानमण्डपात् आस्थानमण्डपाभ्याम् आस्थानमण्डपेभ्यः
षष्ठीआस्थानमण्डपस्य आस्थानमण्डपयोः आस्थानमण्डपानाम्
सप्तमीआस्थानमण्डपे आस्थानमण्डपयोः आस्थानमण्डपेषु

समास आस्थानमण्डप

अव्यय ॰आस्थानमण्डपम् ॰आस्थानमण्डपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria