Declension table of āstaraṇa

Deva

NeuterSingularDualPlural
Nominativeāstaraṇam āstaraṇe āstaraṇāni
Vocativeāstaraṇa āstaraṇe āstaraṇāni
Accusativeāstaraṇam āstaraṇe āstaraṇāni
Instrumentalāstaraṇena āstaraṇābhyām āstaraṇaiḥ
Dativeāstaraṇāya āstaraṇābhyām āstaraṇebhyaḥ
Ablativeāstaraṇāt āstaraṇābhyām āstaraṇebhyaḥ
Genitiveāstaraṇasya āstaraṇayoḥ āstaraṇānām
Locativeāstaraṇe āstaraṇayoḥ āstaraṇeṣu

Compound āstaraṇa -

Adverb -āstaraṇam -āstaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria