Declension table of āstara

Deva

MasculineSingularDualPlural
Nominativeāstaraḥ āstarau āstarāḥ
Vocativeāstara āstarau āstarāḥ
Accusativeāstaram āstarau āstarān
Instrumentalāstareṇa āstarābhyām āstaraiḥ āstarebhiḥ
Dativeāstarāya āstarābhyām āstarebhyaḥ
Ablativeāstarāt āstarābhyām āstarebhyaḥ
Genitiveāstarasya āstarayoḥ āstarāṇām
Locativeāstare āstarayoḥ āstareṣu

Compound āstara -

Adverb -āstaram -āstarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria