Declension table of ?āspadatā

Deva

FeminineSingularDualPlural
Nominativeāspadatā āspadate āspadatāḥ
Vocativeāspadate āspadate āspadatāḥ
Accusativeāspadatām āspadate āspadatāḥ
Instrumentalāspadatayā āspadatābhyām āspadatābhiḥ
Dativeāspadatāyai āspadatābhyām āspadatābhyaḥ
Ablativeāspadatāyāḥ āspadatābhyām āspadatābhyaḥ
Genitiveāspadatāyāḥ āspadatayoḥ āspadatānām
Locativeāspadatāyām āspadatayoḥ āspadatāsu

Adverb -āspadatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria