सुबन्तावली ?आस्पदता

Roma

स्त्रीएकद्विबहु
प्रथमाआस्पदता आस्पदते आस्पदताः
सम्बोधनम्आस्पदते आस्पदते आस्पदताः
द्वितीयाआस्पदताम् आस्पदते आस्पदताः
तृतीयाआस्पदतया आस्पदताभ्याम् आस्पदताभिः
चतुर्थीआस्पदतायै आस्पदताभ्याम् आस्पदताभ्यः
पञ्चमीआस्पदतायाः आस्पदताभ्याम् आस्पदताभ्यः
षष्ठीआस्पदतायाः आस्पदतयोः आस्पदतानाम्
सप्तमीआस्पदतायाम् आस्पदतयोः आस्पदतासु

अव्यय ॰आस्पदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria