Declension table of āsidhāra

Deva

NeuterSingularDualPlural
Nominativeāsidhāram āsidhāre āsidhārāṇi
Vocativeāsidhāra āsidhāre āsidhārāṇi
Accusativeāsidhāram āsidhāre āsidhārāṇi
Instrumentalāsidhāreṇa āsidhārābhyām āsidhāraiḥ
Dativeāsidhārāya āsidhārābhyām āsidhārebhyaḥ
Ablativeāsidhārāt āsidhārābhyām āsidhārebhyaḥ
Genitiveāsidhārasya āsidhārayoḥ āsidhārāṇām
Locativeāsidhāre āsidhārayoḥ āsidhāreṣu

Compound āsidhāra -

Adverb -āsidhāram -āsidhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria