Declension table of āsic

Deva

FeminineSingularDualPlural
Nominativeāsik āsicau āsicaḥ
Vocativeāsik āsicau āsicaḥ
Accusativeāsicam āsicau āsicaḥ
Instrumentalāsicā āsigbhyām āsigbhiḥ
Dativeāsice āsigbhyām āsigbhyaḥ
Ablativeāsicaḥ āsigbhyām āsigbhyaḥ
Genitiveāsicaḥ āsicoḥ āsicām
Locativeāsici āsicoḥ āsikṣu

Compound āsik -

Adverb -āsik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria