Declension table of āsecana

Deva

NeuterSingularDualPlural
Nominativeāsecanam āsecane āsecanāni
Vocativeāsecana āsecane āsecanāni
Accusativeāsecanam āsecane āsecanāni
Instrumentalāsecanena āsecanābhyām āsecanaiḥ
Dativeāsecanāya āsecanābhyām āsecanebhyaḥ
Ablativeāsecanāt āsecanābhyām āsecanebhyaḥ
Genitiveāsecanasya āsecanayoḥ āsecanānām
Locativeāsecane āsecanayoḥ āsecaneṣu

Compound āsecana -

Adverb -āsecanam -āsecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria