Declension table of ?āsañjanavat

Deva

NeuterSingularDualPlural
Nominativeāsañjanavat āsañjanavantī āsañjanavatī āsañjanavanti
Vocativeāsañjanavat āsañjanavantī āsañjanavatī āsañjanavanti
Accusativeāsañjanavat āsañjanavantī āsañjanavatī āsañjanavanti
Instrumentalāsañjanavatā āsañjanavadbhyām āsañjanavadbhiḥ
Dativeāsañjanavate āsañjanavadbhyām āsañjanavadbhyaḥ
Ablativeāsañjanavataḥ āsañjanavadbhyām āsañjanavadbhyaḥ
Genitiveāsañjanavataḥ āsañjanavatoḥ āsañjanavatām
Locativeāsañjanavati āsañjanavatoḥ āsañjanavatsu

Adverb -āsañjanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria