सुबन्तावली ?आसञ्जनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसञ्जनवत् आसञ्जनवन्ती आसञ्जनवती आसञ्जनवन्ति
सम्बोधनम्आसञ्जनवत् आसञ्जनवन्ती आसञ्जनवती आसञ्जनवन्ति
द्वितीयाआसञ्जनवत् आसञ्जनवन्ती आसञ्जनवती आसञ्जनवन्ति
तृतीयाआसञ्जनवता आसञ्जनवद्भ्याम् आसञ्जनवद्भिः
चतुर्थीआसञ्जनवते आसञ्जनवद्भ्याम् आसञ्जनवद्भ्यः
पञ्चमीआसञ्जनवतः आसञ्जनवद्भ्याम् आसञ्जनवद्भ्यः
षष्ठीआसञ्जनवतः आसञ्जनवतोः आसञ्जनवताम्
सप्तमीआसञ्जनवति आसञ्जनवतोः आसञ्जनवत्सु

अव्यय ॰आसञ्जनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria