Declension table of ?āsañjanavat

Deva

MasculineSingularDualPlural
Nominativeāsañjanavān āsañjanavantau āsañjanavantaḥ
Vocativeāsañjanavan āsañjanavantau āsañjanavantaḥ
Accusativeāsañjanavantam āsañjanavantau āsañjanavataḥ
Instrumentalāsañjanavatā āsañjanavadbhyām āsañjanavadbhiḥ
Dativeāsañjanavate āsañjanavadbhyām āsañjanavadbhyaḥ
Ablativeāsañjanavataḥ āsañjanavadbhyām āsañjanavadbhyaḥ
Genitiveāsañjanavataḥ āsañjanavatoḥ āsañjanavatām
Locativeāsañjanavati āsañjanavatoḥ āsañjanavatsu

Compound āsañjanavat -

Adverb -āsañjanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria