सुबन्तावली ?आसञ्जनवत्

Roma

पुमान्एकद्विबहु
प्रथमाआसञ्जनवान् आसञ्जनवन्तौ आसञ्जनवन्तः
सम्बोधनम्आसञ्जनवन् आसञ्जनवन्तौ आसञ्जनवन्तः
द्वितीयाआसञ्जनवन्तम् आसञ्जनवन्तौ आसञ्जनवतः
तृतीयाआसञ्जनवता आसञ्जनवद्भ्याम् आसञ्जनवद्भिः
चतुर्थीआसञ्जनवते आसञ्जनवद्भ्याम् आसञ्जनवद्भ्यः
पञ्चमीआसञ्जनवतः आसञ्जनवद्भ्याम् आसञ्जनवद्भ्यः
षष्ठीआसञ्जनवतः आसञ्जनवतोः आसञ्जनवताम्
सप्तमीआसञ्जनवति आसञ्जनवतोः आसञ्जनवत्सु

समास आसञ्जनवत्

अव्यय ॰आसञ्जनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria