Declension table of ?āsañjana

Deva

NeuterSingularDualPlural
Nominativeāsañjanam āsañjane āsañjanāni
Vocativeāsañjana āsañjane āsañjanāni
Accusativeāsañjanam āsañjane āsañjanāni
Instrumentalāsañjanena āsañjanābhyām āsañjanaiḥ
Dativeāsañjanāya āsañjanābhyām āsañjanebhyaḥ
Ablativeāsañjanāt āsañjanābhyām āsañjanebhyaḥ
Genitiveāsañjanasya āsañjanayoḥ āsañjanānām
Locativeāsañjane āsañjanayoḥ āsañjaneṣu

Compound āsañjana -

Adverb -āsañjanam -āsañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria