सुबन्तावली ?आसञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआसञ्जनम् आसञ्जने आसञ्जनानि
सम्बोधनम्आसञ्जन आसञ्जने आसञ्जनानि
द्वितीयाआसञ्जनम् आसञ्जने आसञ्जनानि
तृतीयाआसञ्जनेन आसञ्जनाभ्याम् आसञ्जनैः
चतुर्थीआसञ्जनाय आसञ्जनाभ्याम् आसञ्जनेभ्यः
पञ्चमीआसञ्जनात् आसञ्जनाभ्याम् आसञ्जनेभ्यः
षष्ठीआसञ्जनस्य आसञ्जनयोः आसञ्जनानाम्
सप्तमीआसञ्जने आसञ्जनयोः आसञ्जनेषु

समास आसञ्जन

अव्यय ॰आसञ्जनम् ॰आसञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria