Declension table of āsatti

Deva

FeminineSingularDualPlural
Nominativeāsattiḥ āsattī āsattayaḥ
Vocativeāsatte āsattī āsattayaḥ
Accusativeāsattim āsattī āsattīḥ
Instrumentalāsattyā āsattibhyām āsattibhiḥ
Dativeāsattyai āsattaye āsattibhyām āsattibhyaḥ
Ablativeāsattyāḥ āsatteḥ āsattibhyām āsattibhyaḥ
Genitiveāsattyāḥ āsatteḥ āsattyoḥ āsattīnām
Locativeāsattyām āsattau āsattyoḥ āsattiṣu

Compound āsatti -

Adverb -āsatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria