Declension table of ?āsaptama

Deva

NeuterSingularDualPlural
Nominativeāsaptamam āsaptame āsaptamāni
Vocativeāsaptama āsaptame āsaptamāni
Accusativeāsaptamam āsaptame āsaptamāni
Instrumentalāsaptamena āsaptamābhyām āsaptamaiḥ
Dativeāsaptamāya āsaptamābhyām āsaptamebhyaḥ
Ablativeāsaptamāt āsaptamābhyām āsaptamebhyaḥ
Genitiveāsaptamasya āsaptamayoḥ āsaptamānām
Locativeāsaptame āsaptamayoḥ āsaptameṣu

Compound āsaptama -

Adverb -āsaptamam -āsaptamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria